Declension table of vibhrāntamanas

Deva

NeuterSingularDualPlural
Nominativevibhrāntamanaḥ vibhrāntamanasī vibhrāntamanāṃsi
Vocativevibhrāntamanaḥ vibhrāntamanasī vibhrāntamanāṃsi
Accusativevibhrāntamanaḥ vibhrāntamanasī vibhrāntamanāṃsi
Instrumentalvibhrāntamanasā vibhrāntamanobhyām vibhrāntamanobhiḥ
Dativevibhrāntamanase vibhrāntamanobhyām vibhrāntamanobhyaḥ
Ablativevibhrāntamanasaḥ vibhrāntamanobhyām vibhrāntamanobhyaḥ
Genitivevibhrāntamanasaḥ vibhrāntamanasoḥ vibhrāntamanasām
Locativevibhrāntamanasi vibhrāntamanasoḥ vibhrāntamanaḥsu

Compound vibhrāntamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria