Declension table of vibhrānta

Deva

MasculineSingularDualPlural
Nominativevibhrāntaḥ vibhrāntau vibhrāntāḥ
Vocativevibhrānta vibhrāntau vibhrāntāḥ
Accusativevibhrāntam vibhrāntau vibhrāntān
Instrumentalvibhrāntena vibhrāntābhyām vibhrāntaiḥ vibhrāntebhiḥ
Dativevibhrāntāya vibhrāntābhyām vibhrāntebhyaḥ
Ablativevibhrāntāt vibhrāntābhyām vibhrāntebhyaḥ
Genitivevibhrāntasya vibhrāntayoḥ vibhrāntānām
Locativevibhrānte vibhrāntayoḥ vibhrānteṣu

Compound vibhrānta -

Adverb -vibhrāntam -vibhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria