Declension table of vibhrāja

Deva

MasculineSingularDualPlural
Nominativevibhrājaḥ vibhrājau vibhrājāḥ
Vocativevibhrāja vibhrājau vibhrājāḥ
Accusativevibhrājam vibhrājau vibhrājān
Instrumentalvibhrājena vibhrājābhyām vibhrājaiḥ vibhrājebhiḥ
Dativevibhrājāya vibhrājābhyām vibhrājebhyaḥ
Ablativevibhrājāt vibhrājābhyām vibhrājebhyaḥ
Genitivevibhrājasya vibhrājayoḥ vibhrājānām
Locativevibhrāje vibhrājayoḥ vibhrājeṣu

Compound vibhrāja -

Adverb -vibhrājam -vibhrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria