Declension table of ?vibhraṣṭeṣṭiprayoga

Deva

MasculineSingularDualPlural
Nominativevibhraṣṭeṣṭiprayogaḥ vibhraṣṭeṣṭiprayogau vibhraṣṭeṣṭiprayogāḥ
Vocativevibhraṣṭeṣṭiprayoga vibhraṣṭeṣṭiprayogau vibhraṣṭeṣṭiprayogāḥ
Accusativevibhraṣṭeṣṭiprayogam vibhraṣṭeṣṭiprayogau vibhraṣṭeṣṭiprayogān
Instrumentalvibhraṣṭeṣṭiprayogeṇa vibhraṣṭeṣṭiprayogābhyām vibhraṣṭeṣṭiprayogaiḥ vibhraṣṭeṣṭiprayogebhiḥ
Dativevibhraṣṭeṣṭiprayogāya vibhraṣṭeṣṭiprayogābhyām vibhraṣṭeṣṭiprayogebhyaḥ
Ablativevibhraṣṭeṣṭiprayogāt vibhraṣṭeṣṭiprayogābhyām vibhraṣṭeṣṭiprayogebhyaḥ
Genitivevibhraṣṭeṣṭiprayogasya vibhraṣṭeṣṭiprayogayoḥ vibhraṣṭeṣṭiprayogāṇām
Locativevibhraṣṭeṣṭiprayoge vibhraṣṭeṣṭiprayogayoḥ vibhraṣṭeṣṭiprayogeṣu

Compound vibhraṣṭeṣṭiprayoga -

Adverb -vibhraṣṭeṣṭiprayogam -vibhraṣṭeṣṭiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria