सुबन्तावली ?विभ्रष्टेष्टिप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाविभ्रष्टेष्टिप्रयोगः विभ्रष्टेष्टिप्रयोगौ विभ्रष्टेष्टिप्रयोगाः
सम्बोधनम्विभ्रष्टेष्टिप्रयोग विभ्रष्टेष्टिप्रयोगौ विभ्रष्टेष्टिप्रयोगाः
द्वितीयाविभ्रष्टेष्टिप्रयोगम् विभ्रष्टेष्टिप्रयोगौ विभ्रष्टेष्टिप्रयोगान्
तृतीयाविभ्रष्टेष्टिप्रयोगेण विभ्रष्टेष्टिप्रयोगाभ्याम् विभ्रष्टेष्टिप्रयोगैः विभ्रष्टेष्टिप्रयोगेभिः
चतुर्थीविभ्रष्टेष्टिप्रयोगाय विभ्रष्टेष्टिप्रयोगाभ्याम् विभ्रष्टेष्टिप्रयोगेभ्यः
पञ्चमीविभ्रष्टेष्टिप्रयोगात् विभ्रष्टेष्टिप्रयोगाभ्याम् विभ्रष्टेष्टिप्रयोगेभ्यः
षष्ठीविभ्रष्टेष्टिप्रयोगस्य विभ्रष्टेष्टिप्रयोगयोः विभ्रष्टेष्टिप्रयोगाणाम्
सप्तमीविभ्रष्टेष्टिप्रयोगे विभ्रष्टेष्टिप्रयोगयोः विभ्रष्टेष्टिप्रयोगेषु

समास विभ्रष्टेष्टिप्रयोग

अव्यय ॰विभ्रष्टेष्टिप्रयोगम् ॰विभ्रष्टेष्टिप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria