Declension table of ?vibhraṣṭaharṣa

Deva

NeuterSingularDualPlural
Nominativevibhraṣṭaharṣam vibhraṣṭaharṣe vibhraṣṭaharṣāṇi
Vocativevibhraṣṭaharṣa vibhraṣṭaharṣe vibhraṣṭaharṣāṇi
Accusativevibhraṣṭaharṣam vibhraṣṭaharṣe vibhraṣṭaharṣāṇi
Instrumentalvibhraṣṭaharṣeṇa vibhraṣṭaharṣābhyām vibhraṣṭaharṣaiḥ
Dativevibhraṣṭaharṣāya vibhraṣṭaharṣābhyām vibhraṣṭaharṣebhyaḥ
Ablativevibhraṣṭaharṣāt vibhraṣṭaharṣābhyām vibhraṣṭaharṣebhyaḥ
Genitivevibhraṣṭaharṣasya vibhraṣṭaharṣayoḥ vibhraṣṭaharṣāṇām
Locativevibhraṣṭaharṣe vibhraṣṭaharṣayoḥ vibhraṣṭaharṣeṣu

Compound vibhraṣṭaharṣa -

Adverb -vibhraṣṭaharṣam -vibhraṣṭaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria