सुबन्तावली ?विभ्रष्टहर्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमाविभ्रष्टहर्षम् विभ्रष्टहर्षे विभ्रष्टहर्षाणि
सम्बोधनम्विभ्रष्टहर्ष विभ्रष्टहर्षे विभ्रष्टहर्षाणि
द्वितीयाविभ्रष्टहर्षम् विभ्रष्टहर्षे विभ्रष्टहर्षाणि
तृतीयाविभ्रष्टहर्षेण विभ्रष्टहर्षाभ्याम् विभ्रष्टहर्षैः
चतुर्थीविभ्रष्टहर्षाय विभ्रष्टहर्षाभ्याम् विभ्रष्टहर्षेभ्यः
पञ्चमीविभ्रष्टहर्षात् विभ्रष्टहर्षाभ्याम् विभ्रष्टहर्षेभ्यः
षष्ठीविभ्रष्टहर्षस्य विभ्रष्टहर्षयोः विभ्रष्टहर्षाणाम्
सप्तमीविभ्रष्टहर्षे विभ्रष्टहर्षयोः विभ्रष्टहर्षेषु

समास विभ्रष्टहर्ष

अव्यय ॰विभ्रष्टहर्षम् ॰विभ्रष्टहर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria