Declension table of vibhraṃśita

Deva

NeuterSingularDualPlural
Nominativevibhraṃśitam vibhraṃśite vibhraṃśitāni
Vocativevibhraṃśita vibhraṃśite vibhraṃśitāni
Accusativevibhraṃśitam vibhraṃśite vibhraṃśitāni
Instrumentalvibhraṃśitena vibhraṃśitābhyām vibhraṃśitaiḥ
Dativevibhraṃśitāya vibhraṃśitābhyām vibhraṃśitebhyaḥ
Ablativevibhraṃśitāt vibhraṃśitābhyām vibhraṃśitebhyaḥ
Genitivevibhraṃśitasya vibhraṃśitayoḥ vibhraṃśitānām
Locativevibhraṃśite vibhraṃśitayoḥ vibhraṃśiteṣu

Compound vibhraṃśita -

Adverb -vibhraṃśitam -vibhraṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria