Declension table of vibhraṃśita

Deva

MasculineSingularDualPlural
Nominativevibhraṃśitaḥ vibhraṃśitau vibhraṃśitāḥ
Vocativevibhraṃśita vibhraṃśitau vibhraṃśitāḥ
Accusativevibhraṃśitam vibhraṃśitau vibhraṃśitān
Instrumentalvibhraṃśitena vibhraṃśitābhyām vibhraṃśitaiḥ vibhraṃśitebhiḥ
Dativevibhraṃśitāya vibhraṃśitābhyām vibhraṃśitebhyaḥ
Ablativevibhraṃśitāt vibhraṃśitābhyām vibhraṃśitebhyaḥ
Genitivevibhraṃśitasya vibhraṃśitayoḥ vibhraṃśitānām
Locativevibhraṃśite vibhraṃśitayoḥ vibhraṃśiteṣu

Compound vibhraṃśita -

Adverb -vibhraṃśitam -vibhraṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria