Declension table of vibhraṃśin

Deva

MasculineSingularDualPlural
Nominativevibhraṃśī vibhraṃśinau vibhraṃśinaḥ
Vocativevibhraṃśin vibhraṃśinau vibhraṃśinaḥ
Accusativevibhraṃśinam vibhraṃśinau vibhraṃśinaḥ
Instrumentalvibhraṃśinā vibhraṃśibhyām vibhraṃśibhiḥ
Dativevibhraṃśine vibhraṃśibhyām vibhraṃśibhyaḥ
Ablativevibhraṃśinaḥ vibhraṃśibhyām vibhraṃśibhyaḥ
Genitivevibhraṃśinaḥ vibhraṃśinoḥ vibhraṃśinām
Locativevibhraṃśini vibhraṃśinoḥ vibhraṃśiṣu

Compound vibhraṃśi -

Adverb -vibhraṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria