Declension table of vibhinna

Deva

NeuterSingularDualPlural
Nominativevibhinnam vibhinne vibhinnāni
Vocativevibhinna vibhinne vibhinnāni
Accusativevibhinnam vibhinne vibhinnāni
Instrumentalvibhinnena vibhinnābhyām vibhinnaiḥ
Dativevibhinnāya vibhinnābhyām vibhinnebhyaḥ
Ablativevibhinnāt vibhinnābhyām vibhinnebhyaḥ
Genitivevibhinnasya vibhinnayoḥ vibhinnānām
Locativevibhinne vibhinnayoḥ vibhinneṣu

Compound vibhinna -

Adverb -vibhinnam -vibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria