Declension table of vibhīṣaka

Deva

NeuterSingularDualPlural
Nominativevibhīṣakam vibhīṣake vibhīṣakāṇi
Vocativevibhīṣaka vibhīṣake vibhīṣakāṇi
Accusativevibhīṣakam vibhīṣake vibhīṣakāṇi
Instrumentalvibhīṣakeṇa vibhīṣakābhyām vibhīṣakaiḥ
Dativevibhīṣakāya vibhīṣakābhyām vibhīṣakebhyaḥ
Ablativevibhīṣakāt vibhīṣakābhyām vibhīṣakebhyaḥ
Genitivevibhīṣakasya vibhīṣakayoḥ vibhīṣakāṇām
Locativevibhīṣake vibhīṣakayoḥ vibhīṣakeṣu

Compound vibhīṣaka -

Adverb -vibhīṣakam -vibhīṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria