Declension table of vibhīṣaka

Deva

MasculineSingularDualPlural
Nominativevibhīṣakaḥ vibhīṣakau vibhīṣakāḥ
Vocativevibhīṣaka vibhīṣakau vibhīṣakāḥ
Accusativevibhīṣakam vibhīṣakau vibhīṣakān
Instrumentalvibhīṣakeṇa vibhīṣakābhyām vibhīṣakaiḥ vibhīṣakebhiḥ
Dativevibhīṣakāya vibhīṣakābhyām vibhīṣakebhyaḥ
Ablativevibhīṣakāt vibhīṣakābhyām vibhīṣakebhyaḥ
Genitivevibhīṣakasya vibhīṣakayoḥ vibhīṣakāṇām
Locativevibhīṣake vibhīṣakayoḥ vibhīṣakeṣu

Compound vibhīṣaka -

Adverb -vibhīṣakam -vibhīṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria