Declension table of vibhīṣaṇa

Deva

MasculineSingularDualPlural
Nominativevibhīṣaṇaḥ vibhīṣaṇau vibhīṣaṇāḥ
Vocativevibhīṣaṇa vibhīṣaṇau vibhīṣaṇāḥ
Accusativevibhīṣaṇam vibhīṣaṇau vibhīṣaṇān
Instrumentalvibhīṣaṇena vibhīṣaṇābhyām vibhīṣaṇaiḥ vibhīṣaṇebhiḥ
Dativevibhīṣaṇāya vibhīṣaṇābhyām vibhīṣaṇebhyaḥ
Ablativevibhīṣaṇāt vibhīṣaṇābhyām vibhīṣaṇebhyaḥ
Genitivevibhīṣaṇasya vibhīṣaṇayoḥ vibhīṣaṇānām
Locativevibhīṣaṇe vibhīṣaṇayoḥ vibhīṣaṇeṣu

Compound vibhīṣaṇa -

Adverb -vibhīṣaṇam -vibhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria