Declension table of vibhakti

Deva

FeminineSingularDualPlural
Nominativevibhaktiḥ vibhaktī vibhaktayaḥ
Vocativevibhakte vibhaktī vibhaktayaḥ
Accusativevibhaktim vibhaktī vibhaktīḥ
Instrumentalvibhaktyā vibhaktibhyām vibhaktibhiḥ
Dativevibhaktyai vibhaktaye vibhaktibhyām vibhaktibhyaḥ
Ablativevibhaktyāḥ vibhakteḥ vibhaktibhyām vibhaktibhyaḥ
Genitivevibhaktyāḥ vibhakteḥ vibhaktyoḥ vibhaktīnām
Locativevibhaktyām vibhaktau vibhaktyoḥ vibhaktiṣu

Compound vibhakti -

Adverb -vibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria