Declension table of vibhakta

Deva

NeuterSingularDualPlural
Nominativevibhaktam vibhakte vibhaktāni
Vocativevibhakta vibhakte vibhaktāni
Accusativevibhaktam vibhakte vibhaktāni
Instrumentalvibhaktena vibhaktābhyām vibhaktaiḥ
Dativevibhaktāya vibhaktābhyām vibhaktebhyaḥ
Ablativevibhaktāt vibhaktābhyām vibhaktebhyaḥ
Genitivevibhaktasya vibhaktayoḥ vibhaktānām
Locativevibhakte vibhaktayoḥ vibhakteṣu

Compound vibhakta -

Adverb -vibhaktam -vibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria