Declension table of vibhajana

Deva

NeuterSingularDualPlural
Nominativevibhajanam vibhajane vibhajanāni
Vocativevibhajana vibhajane vibhajanāni
Accusativevibhajanam vibhajane vibhajanāni
Instrumentalvibhajanena vibhajanābhyām vibhajanaiḥ
Dativevibhajanāya vibhajanābhyām vibhajanebhyaḥ
Ablativevibhajanāt vibhajanābhyām vibhajanebhyaḥ
Genitivevibhajanasya vibhajanayoḥ vibhajanānām
Locativevibhajane vibhajanayoḥ vibhajaneṣu

Compound vibhajana -

Adverb -vibhajanam -vibhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria