Declension table of vibhaṅga

Deva

MasculineSingularDualPlural
Nominativevibhaṅgaḥ vibhaṅgau vibhaṅgāḥ
Vocativevibhaṅga vibhaṅgau vibhaṅgāḥ
Accusativevibhaṅgam vibhaṅgau vibhaṅgān
Instrumentalvibhaṅgena vibhaṅgābhyām vibhaṅgaiḥ vibhaṅgebhiḥ
Dativevibhaṅgāya vibhaṅgābhyām vibhaṅgebhyaḥ
Ablativevibhaṅgāt vibhaṅgābhyām vibhaṅgebhyaḥ
Genitivevibhaṅgasya vibhaṅgayoḥ vibhaṅgānām
Locativevibhaṅge vibhaṅgayoḥ vibhaṅgeṣu

Compound vibhaṅga -

Adverb -vibhaṅgam -vibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria