Declension table of vibhāvin

Deva

NeuterSingularDualPlural
Nominativevibhāvi vibhāvinī vibhāvīni
Vocativevibhāvin vibhāvi vibhāvinī vibhāvīni
Accusativevibhāvi vibhāvinī vibhāvīni
Instrumentalvibhāvinā vibhāvibhyām vibhāvibhiḥ
Dativevibhāvine vibhāvibhyām vibhāvibhyaḥ
Ablativevibhāvinaḥ vibhāvibhyām vibhāvibhyaḥ
Genitivevibhāvinaḥ vibhāvinoḥ vibhāvinām
Locativevibhāvini vibhāvinoḥ vibhāviṣu

Compound vibhāvi -

Adverb -vibhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria