Declension table of vibhāvasu

Deva

NeuterSingularDualPlural
Nominativevibhāvasu vibhāvasunī vibhāvasūni
Vocativevibhāvasu vibhāvasunī vibhāvasūni
Accusativevibhāvasu vibhāvasunī vibhāvasūni
Instrumentalvibhāvasunā vibhāvasubhyām vibhāvasubhiḥ
Dativevibhāvasune vibhāvasubhyām vibhāvasubhyaḥ
Ablativevibhāvasunaḥ vibhāvasubhyām vibhāvasubhyaḥ
Genitivevibhāvasunaḥ vibhāvasunoḥ vibhāvasūnām
Locativevibhāvasuni vibhāvasunoḥ vibhāvasuṣu

Compound vibhāvasu -

Adverb -vibhāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria