Declension table of ?vibhāvanālaṅkāra

Deva

MasculineSingularDualPlural
Nominativevibhāvanālaṅkāraḥ vibhāvanālaṅkārau vibhāvanālaṅkārāḥ
Vocativevibhāvanālaṅkāra vibhāvanālaṅkārau vibhāvanālaṅkārāḥ
Accusativevibhāvanālaṅkāram vibhāvanālaṅkārau vibhāvanālaṅkārān
Instrumentalvibhāvanālaṅkāreṇa vibhāvanālaṅkārābhyām vibhāvanālaṅkāraiḥ vibhāvanālaṅkārebhiḥ
Dativevibhāvanālaṅkārāya vibhāvanālaṅkārābhyām vibhāvanālaṅkārebhyaḥ
Ablativevibhāvanālaṅkārāt vibhāvanālaṅkārābhyām vibhāvanālaṅkārebhyaḥ
Genitivevibhāvanālaṅkārasya vibhāvanālaṅkārayoḥ vibhāvanālaṅkārāṇām
Locativevibhāvanālaṅkāre vibhāvanālaṅkārayoḥ vibhāvanālaṅkāreṣu

Compound vibhāvanālaṅkāra -

Adverb -vibhāvanālaṅkāram -vibhāvanālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria