सुबन्तावली ?विभावनालङ्कार

Roma

पुमान्एकद्विबहु
प्रथमाविभावनालङ्कारः विभावनालङ्कारौ विभावनालङ्काराः
सम्बोधनम्विभावनालङ्कार विभावनालङ्कारौ विभावनालङ्काराः
द्वितीयाविभावनालङ्कारम् विभावनालङ्कारौ विभावनालङ्कारान्
तृतीयाविभावनालङ्कारेण विभावनालङ्काराभ्याम् विभावनालङ्कारैः विभावनालङ्कारेभिः
चतुर्थीविभावनालङ्काराय विभावनालङ्काराभ्याम् विभावनालङ्कारेभ्यः
पञ्चमीविभावनालङ्कारात् विभावनालङ्काराभ्याम् विभावनालङ्कारेभ्यः
षष्ठीविभावनालङ्कारस्य विभावनालङ्कारयोः विभावनालङ्काराणाम्
सप्तमीविभावनालङ्कारे विभावनालङ्कारयोः विभावनालङ्कारेषु

समास विभावनालङ्कार

अव्यय ॰विभावनालङ्कारम् ॰विभावनालङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria