Declension table of vibhāvana

Deva

NeuterSingularDualPlural
Nominativevibhāvanam vibhāvane vibhāvanāni
Vocativevibhāvana vibhāvane vibhāvanāni
Accusativevibhāvanam vibhāvane vibhāvanāni
Instrumentalvibhāvanena vibhāvanābhyām vibhāvanaiḥ
Dativevibhāvanāya vibhāvanābhyām vibhāvanebhyaḥ
Ablativevibhāvanāt vibhāvanābhyām vibhāvanebhyaḥ
Genitivevibhāvanasya vibhāvanayoḥ vibhāvanānām
Locativevibhāvane vibhāvanayoḥ vibhāvaneṣu

Compound vibhāvana -

Adverb -vibhāvanam -vibhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria