Declension table of vibhāvaka

Deva

NeuterSingularDualPlural
Nominativevibhāvakam vibhāvake vibhāvakāni
Vocativevibhāvaka vibhāvake vibhāvakāni
Accusativevibhāvakam vibhāvake vibhāvakāni
Instrumentalvibhāvakena vibhāvakābhyām vibhāvakaiḥ
Dativevibhāvakāya vibhāvakābhyām vibhāvakebhyaḥ
Ablativevibhāvakāt vibhāvakābhyām vibhāvakebhyaḥ
Genitivevibhāvakasya vibhāvakayoḥ vibhāvakānām
Locativevibhāvake vibhāvakayoḥ vibhāvakeṣu

Compound vibhāvaka -

Adverb -vibhāvakam -vibhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria