Declension table of vibhājita

Deva

NeuterSingularDualPlural
Nominativevibhājitam vibhājite vibhājitāni
Vocativevibhājita vibhājite vibhājitāni
Accusativevibhājitam vibhājite vibhājitāni
Instrumentalvibhājitena vibhājitābhyām vibhājitaiḥ
Dativevibhājitāya vibhājitābhyām vibhājitebhyaḥ
Ablativevibhājitāt vibhājitābhyām vibhājitebhyaḥ
Genitivevibhājitasya vibhājitayoḥ vibhājitānām
Locativevibhājite vibhājitayoḥ vibhājiteṣu

Compound vibhājita -

Adverb -vibhājitam -vibhājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria