Declension table of vibhāgarekhā

Deva

FeminineSingularDualPlural
Nominativevibhāgarekhā vibhāgarekhe vibhāgarekhāḥ
Vocativevibhāgarekhe vibhāgarekhe vibhāgarekhāḥ
Accusativevibhāgarekhām vibhāgarekhe vibhāgarekhāḥ
Instrumentalvibhāgarekhayā vibhāgarekhābhyām vibhāgarekhābhiḥ
Dativevibhāgarekhāyai vibhāgarekhābhyām vibhāgarekhābhyaḥ
Ablativevibhāgarekhāyāḥ vibhāgarekhābhyām vibhāgarekhābhyaḥ
Genitivevibhāgarekhāyāḥ vibhāgarekhayoḥ vibhāgarekhāṇām
Locativevibhāgarekhāyām vibhāgarekhayoḥ vibhāgarekhāsu

Adverb -vibhāgarekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria