Declension table of vibhāga

Deva

MasculineSingularDualPlural
Nominativevibhāgaḥ vibhāgau vibhāgāḥ
Vocativevibhāga vibhāgau vibhāgāḥ
Accusativevibhāgam vibhāgau vibhāgān
Instrumentalvibhāgena vibhāgābhyām vibhāgaiḥ vibhāgebhiḥ
Dativevibhāgāya vibhāgābhyām vibhāgebhyaḥ
Ablativevibhāgāt vibhāgābhyām vibhāgebhyaḥ
Genitivevibhāgasya vibhāgayoḥ vibhāgānām
Locativevibhāge vibhāgayoḥ vibhāgeṣu

Compound vibhāga -

Adverb -vibhāgam -vibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria