Declension table of vibhāṣā

Deva

FeminineSingularDualPlural
Nominativevibhāṣā vibhāṣe vibhāṣāḥ
Vocativevibhāṣe vibhāṣe vibhāṣāḥ
Accusativevibhāṣām vibhāṣe vibhāṣāḥ
Instrumentalvibhāṣayā vibhāṣābhyām vibhāṣābhiḥ
Dativevibhāṣāyai vibhāṣābhyām vibhāṣābhyaḥ
Ablativevibhāṣāyāḥ vibhāṣābhyām vibhāṣābhyaḥ
Genitivevibhāṣāyāḥ vibhāṣayoḥ vibhāṣāṇām
Locativevibhāṣāyām vibhāṣayoḥ vibhāṣāsu

Adverb -vibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria