Declension table of vibaddha

Deva

NeuterSingularDualPlural
Nominativevibaddham vibaddhe vibaddhāni
Vocativevibaddha vibaddhe vibaddhāni
Accusativevibaddham vibaddhe vibaddhāni
Instrumentalvibaddhena vibaddhābhyām vibaddhaiḥ
Dativevibaddhāya vibaddhābhyām vibaddhebhyaḥ
Ablativevibaddhāt vibaddhābhyām vibaddhebhyaḥ
Genitivevibaddhasya vibaddhayoḥ vibaddhānām
Locativevibaddhe vibaddhayoḥ vibaddheṣu

Compound vibaddha -

Adverb -vibaddham -vibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria