Declension table of viṭaṅka

Deva

MasculineSingularDualPlural
Nominativeviṭaṅkaḥ viṭaṅkau viṭaṅkāḥ
Vocativeviṭaṅka viṭaṅkau viṭaṅkāḥ
Accusativeviṭaṅkam viṭaṅkau viṭaṅkān
Instrumentalviṭaṅkena viṭaṅkābhyām viṭaṅkaiḥ viṭaṅkebhiḥ
Dativeviṭaṅkāya viṭaṅkābhyām viṭaṅkebhyaḥ
Ablativeviṭaṅkāt viṭaṅkābhyām viṭaṅkebhyaḥ
Genitiveviṭaṅkasya viṭaṅkayoḥ viṭaṅkānām
Locativeviṭaṅke viṭaṅkayoḥ viṭaṅkeṣu

Compound viṭaṅka -

Adverb -viṭaṅkam -viṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria