Declension table of viṣayaka

Deva

NeuterSingularDualPlural
Nominativeviṣayakam viṣayake viṣayakāṇi
Vocativeviṣayaka viṣayake viṣayakāṇi
Accusativeviṣayakam viṣayake viṣayakāṇi
Instrumentalviṣayakeṇa viṣayakābhyām viṣayakaiḥ
Dativeviṣayakāya viṣayakābhyām viṣayakebhyaḥ
Ablativeviṣayakāt viṣayakābhyām viṣayakebhyaḥ
Genitiveviṣayakasya viṣayakayoḥ viṣayakāṇām
Locativeviṣayake viṣayakayoḥ viṣayakeṣu

Compound viṣayaka -

Adverb -viṣayakam -viṣayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria