Declension table of viṣaya

Deva

MasculineSingularDualPlural
Nominativeviṣayaḥ viṣayau viṣayāḥ
Vocativeviṣaya viṣayau viṣayāḥ
Accusativeviṣayam viṣayau viṣayān
Instrumentalviṣayeṇa viṣayābhyām viṣayaiḥ viṣayebhiḥ
Dativeviṣayāya viṣayābhyām viṣayebhyaḥ
Ablativeviṣayāt viṣayābhyām viṣayebhyaḥ
Genitiveviṣayasya viṣayayoḥ viṣayāṇām
Locativeviṣaye viṣayayoḥ viṣayeṣu

Compound viṣaya -

Adverb -viṣayam -viṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria