Declension table of ?viṣataru

Deva

MasculineSingularDualPlural
Nominativeviṣataruḥ viṣatarū viṣataravaḥ
Vocativeviṣataro viṣatarū viṣataravaḥ
Accusativeviṣatarum viṣatarū viṣatarūn
Instrumentalviṣataruṇā viṣatarubhyām viṣatarubhiḥ
Dativeviṣatarave viṣatarubhyām viṣatarubhyaḥ
Ablativeviṣataroḥ viṣatarubhyām viṣatarubhyaḥ
Genitiveviṣataroḥ viṣatarvoḥ viṣatarūṇām
Locativeviṣatarau viṣatarvoḥ viṣataruṣu

Compound viṣataru -

Adverb -viṣataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria