सुबन्तावली ?विषतरु

Roma

पुमान्एकद्विबहु
प्रथमाविषतरुः विषतरू विषतरवः
सम्बोधनम्विषतरो विषतरू विषतरवः
द्वितीयाविषतरुम् विषतरू विषतरून्
तृतीयाविषतरुणा विषतरुभ्याम् विषतरुभिः
चतुर्थीविषतरवे विषतरुभ्याम् विषतरुभ्यः
पञ्चमीविषतरोः विषतरुभ्याम् विषतरुभ्यः
षष्ठीविषतरोः विषतर्वोः विषतरूणाम्
सप्तमीविषतरौ विषतर्वोः विषतरुषु

समास विषतरु

अव्यय ॰विषतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria