Declension table of ?viṣamaśara

Deva

MasculineSingularDualPlural
Nominativeviṣamaśaraḥ viṣamaśarau viṣamaśarāḥ
Vocativeviṣamaśara viṣamaśarau viṣamaśarāḥ
Accusativeviṣamaśaram viṣamaśarau viṣamaśarān
Instrumentalviṣamaśareṇa viṣamaśarābhyām viṣamaśaraiḥ viṣamaśarebhiḥ
Dativeviṣamaśarāya viṣamaśarābhyām viṣamaśarebhyaḥ
Ablativeviṣamaśarāt viṣamaśarābhyām viṣamaśarebhyaḥ
Genitiveviṣamaśarasya viṣamaśarayoḥ viṣamaśarāṇām
Locativeviṣamaśare viṣamaśarayoḥ viṣamaśareṣu

Compound viṣamaśara -

Adverb -viṣamaśaram -viṣamaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria