सुबन्तावली ?विषमशर

Roma

पुमान्एकद्विबहु
प्रथमाविषमशरः विषमशरौ विषमशराः
सम्बोधनम्विषमशर विषमशरौ विषमशराः
द्वितीयाविषमशरम् विषमशरौ विषमशरान्
तृतीयाविषमशरेण विषमशराभ्याम् विषमशरैः विषमशरेभिः
चतुर्थीविषमशराय विषमशराभ्याम् विषमशरेभ्यः
पञ्चमीविषमशरात् विषमशराभ्याम् विषमशरेभ्यः
षष्ठीविषमशरस्य विषमशरयोः विषमशराणाम्
सप्तमीविषमशरे विषमशरयोः विषमशरेषु

समास विषमशर

अव्यय ॰विषमशरम् ॰विषमशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria