Declension table of ?viṣamasāhasa

Deva

NeuterSingularDualPlural
Nominativeviṣamasāhasam viṣamasāhase viṣamasāhasāni
Vocativeviṣamasāhasa viṣamasāhase viṣamasāhasāni
Accusativeviṣamasāhasam viṣamasāhase viṣamasāhasāni
Instrumentalviṣamasāhasena viṣamasāhasābhyām viṣamasāhasaiḥ
Dativeviṣamasāhasāya viṣamasāhasābhyām viṣamasāhasebhyaḥ
Ablativeviṣamasāhasāt viṣamasāhasābhyām viṣamasāhasebhyaḥ
Genitiveviṣamasāhasasya viṣamasāhasayoḥ viṣamasāhasānām
Locativeviṣamasāhase viṣamasāhasayoḥ viṣamasāhaseṣu

Compound viṣamasāhasa -

Adverb -viṣamasāhasam -viṣamasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria