सुबन्तावली ?विषमसाहस

Roma

नपुंसकम्एकद्विबहु
प्रथमाविषमसाहसम् विषमसाहसे विषमसाहसानि
सम्बोधनम्विषमसाहस विषमसाहसे विषमसाहसानि
द्वितीयाविषमसाहसम् विषमसाहसे विषमसाहसानि
तृतीयाविषमसाहसेन विषमसाहसाभ्याम् विषमसाहसैः
चतुर्थीविषमसाहसाय विषमसाहसाभ्याम् विषमसाहसेभ्यः
पञ्चमीविषमसाहसात् विषमसाहसाभ्याम् विषमसाहसेभ्यः
षष्ठीविषमसाहसस्य विषमसाहसयोः विषमसाहसानाम्
सप्तमीविषमसाहसे विषमसाहसयोः विषमसाहसेषु

समास विषमसाहस

अव्यय ॰विषमसाहसम् ॰विषमसाहसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria