Declension table of ?viṣahantṛ

Deva

FeminineSingularDualPlural
Nominativeviṣahantā viṣahantārau viṣahantāraḥ
Vocativeviṣahantaḥ viṣahantārau viṣahantāraḥ
Accusativeviṣahantāram viṣahantārau viṣahantṝḥ
Instrumentalviṣahantrā viṣahantṛbhyām viṣahantṛbhiḥ
Dativeviṣahantre viṣahantṛbhyām viṣahantṛbhyaḥ
Ablativeviṣahantuḥ viṣahantṛbhyām viṣahantṛbhyaḥ
Genitiveviṣahantuḥ viṣahantroḥ viṣahantṝṇām
Locativeviṣahantari viṣahantroḥ viṣahantṛṣu

Compound viṣahantṛ -

Adverb -viṣahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria