सुबन्तावली ?विषहन्तृ

Roma

स्त्रीएकद्विबहु
प्रथमाविषहन्ता विषहन्तारौ विषहन्तारः
सम्बोधनम्विषहन्तः विषहन्तारौ विषहन्तारः
द्वितीयाविषहन्तारम् विषहन्तारौ विषहन्तॄः
तृतीयाविषहन्त्रा विषहन्तृभ्याम् विषहन्तृभिः
चतुर्थीविषहन्त्रे विषहन्तृभ्याम् विषहन्तृभ्यः
पञ्चमीविषहन्तुः विषहन्तृभ्याम् विषहन्तृभ्यः
षष्ठीविषहन्तुः विषहन्त्रोः विषहन्तॄणाम्
सप्तमीविषहन्तरि विषहन्त्रोः विषहन्तृषु

समास विषहन्तृ

अव्यय ॰विषहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria