Declension table of viṣāpahāra

Deva

MasculineSingularDualPlural
Nominativeviṣāpahāraḥ viṣāpahārau viṣāpahārāḥ
Vocativeviṣāpahāra viṣāpahārau viṣāpahārāḥ
Accusativeviṣāpahāram viṣāpahārau viṣāpahārān
Instrumentalviṣāpahāreṇa viṣāpahārābhyām viṣāpahāraiḥ viṣāpahārebhiḥ
Dativeviṣāpahārāya viṣāpahārābhyām viṣāpahārebhyaḥ
Ablativeviṣāpahārāt viṣāpahārābhyām viṣāpahārebhyaḥ
Genitiveviṣāpahārasya viṣāpahārayoḥ viṣāpahārāṇām
Locativeviṣāpahāre viṣāpahārayoḥ viṣāpahāreṣu

Compound viṣāpahāra -

Adverb -viṣāpahāram -viṣāpahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria