Declension table of ?viṣṇvanusthita

Deva

MasculineSingularDualPlural
Nominativeviṣṇvanusthitaḥ viṣṇvanusthitau viṣṇvanusthitāḥ
Vocativeviṣṇvanusthita viṣṇvanusthitau viṣṇvanusthitāḥ
Accusativeviṣṇvanusthitam viṣṇvanusthitau viṣṇvanusthitān
Instrumentalviṣṇvanusthitena viṣṇvanusthitābhyām viṣṇvanusthitaiḥ viṣṇvanusthitebhiḥ
Dativeviṣṇvanusthitāya viṣṇvanusthitābhyām viṣṇvanusthitebhyaḥ
Ablativeviṣṇvanusthitāt viṣṇvanusthitābhyām viṣṇvanusthitebhyaḥ
Genitiveviṣṇvanusthitasya viṣṇvanusthitayoḥ viṣṇvanusthitānām
Locativeviṣṇvanusthite viṣṇvanusthitayoḥ viṣṇvanusthiteṣu

Compound viṣṇvanusthita -

Adverb -viṣṇvanusthitam -viṣṇvanusthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria