सुबन्तावली ?विष्ण्वनुस्थित

Roma

पुमान्एकद्विबहु
प्रथमाविष्ण्वनुस्थितः विष्ण्वनुस्थितौ विष्ण्वनुस्थिताः
सम्बोधनम्विष्ण्वनुस्थित विष्ण्वनुस्थितौ विष्ण्वनुस्थिताः
द्वितीयाविष्ण्वनुस्थितम् विष्ण्वनुस्थितौ विष्ण्वनुस्थितान्
तृतीयाविष्ण्वनुस्थितेन विष्ण्वनुस्थिताभ्याम् विष्ण्वनुस्थितैः विष्ण्वनुस्थितेभिः
चतुर्थीविष्ण्वनुस्थिताय विष्ण्वनुस्थिताभ्याम् विष्ण्वनुस्थितेभ्यः
पञ्चमीविष्ण्वनुस्थितात् विष्ण्वनुस्थिताभ्याम् विष्ण्वनुस्थितेभ्यः
षष्ठीविष्ण्वनुस्थितस्य विष्ण्वनुस्थितयोः विष्ण्वनुस्थितानाम्
सप्तमीविष्ण्वनुस्थिते विष्ण्वनुस्थितयोः विष्ण्वनुस्थितेषु

समास विष्ण्वनुस्थित

अव्यय ॰विष्ण्वनुस्थितम् ॰विष्ण्वनुस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria