Declension table of viṣṇuvardhana

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvardhanaḥ viṣṇuvardhanau viṣṇuvardhanāḥ
Vocativeviṣṇuvardhana viṣṇuvardhanau viṣṇuvardhanāḥ
Accusativeviṣṇuvardhanam viṣṇuvardhanau viṣṇuvardhanān
Instrumentalviṣṇuvardhanena viṣṇuvardhanābhyām viṣṇuvardhanaiḥ viṣṇuvardhanebhiḥ
Dativeviṣṇuvardhanāya viṣṇuvardhanābhyām viṣṇuvardhanebhyaḥ
Ablativeviṣṇuvardhanāt viṣṇuvardhanābhyām viṣṇuvardhanebhyaḥ
Genitiveviṣṇuvardhanasya viṣṇuvardhanayoḥ viṣṇuvardhanānām
Locativeviṣṇuvardhane viṣṇuvardhanayoḥ viṣṇuvardhaneṣu

Compound viṣṇuvardhana -

Adverb -viṣṇuvardhanam -viṣṇuvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria