Declension table of ?viṣṇutīrtha

Deva

MasculineSingularDualPlural
Nominativeviṣṇutīrthaḥ viṣṇutīrthau viṣṇutīrthāḥ
Vocativeviṣṇutīrtha viṣṇutīrthau viṣṇutīrthāḥ
Accusativeviṣṇutīrtham viṣṇutīrthau viṣṇutīrthān
Instrumentalviṣṇutīrthena viṣṇutīrthābhyām viṣṇutīrthaiḥ viṣṇutīrthebhiḥ
Dativeviṣṇutīrthāya viṣṇutīrthābhyām viṣṇutīrthebhyaḥ
Ablativeviṣṇutīrthāt viṣṇutīrthābhyām viṣṇutīrthebhyaḥ
Genitiveviṣṇutīrthasya viṣṇutīrthayoḥ viṣṇutīrthānām
Locativeviṣṇutīrthe viṣṇutīrthayoḥ viṣṇutīrtheṣu

Compound viṣṇutīrtha -

Adverb -viṣṇutīrtham -viṣṇutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria