सुबन्तावली ?विष्णुतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुतीर्थः विष्णुतीर्थौ विष्णुतीर्थाः
सम्बोधनम्विष्णुतीर्थ विष्णुतीर्थौ विष्णुतीर्थाः
द्वितीयाविष्णुतीर्थम् विष्णुतीर्थौ विष्णुतीर्थान्
तृतीयाविष्णुतीर्थेन विष्णुतीर्थाभ्याम् विष्णुतीर्थैः विष्णुतीर्थेभिः
चतुर्थीविष्णुतीर्थाय विष्णुतीर्थाभ्याम् विष्णुतीर्थेभ्यः
पञ्चमीविष्णुतीर्थात् विष्णुतीर्थाभ्याम् विष्णुतीर्थेभ्यः
षष्ठीविष्णुतीर्थस्य विष्णुतीर्थयोः विष्णुतीर्थानाम्
सप्तमीविष्णुतीर्थे विष्णुतीर्थयोः विष्णुतीर्थेषु

समास विष्णुतीर्थ

अव्यय ॰विष्णुतीर्थम् ॰विष्णुतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria