Declension table of ?viṣṇukrānti

Deva

FeminineSingularDualPlural
Nominativeviṣṇukrāntiḥ viṣṇukrāntī viṣṇukrāntayaḥ
Vocativeviṣṇukrānte viṣṇukrāntī viṣṇukrāntayaḥ
Accusativeviṣṇukrāntim viṣṇukrāntī viṣṇukrāntīḥ
Instrumentalviṣṇukrāntyā viṣṇukrāntibhyām viṣṇukrāntibhiḥ
Dativeviṣṇukrāntyai viṣṇukrāntaye viṣṇukrāntibhyām viṣṇukrāntibhyaḥ
Ablativeviṣṇukrāntyāḥ viṣṇukrānteḥ viṣṇukrāntibhyām viṣṇukrāntibhyaḥ
Genitiveviṣṇukrāntyāḥ viṣṇukrānteḥ viṣṇukrāntyoḥ viṣṇukrāntīnām
Locativeviṣṇukrāntyām viṣṇukrāntau viṣṇukrāntyoḥ viṣṇukrāntiṣu

Compound viṣṇukrānti -

Adverb -viṣṇukrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria