सुबन्तावली ?विष्णुक्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाविष्णुक्रान्तिः विष्णुक्रान्ती विष्णुक्रान्तयः
सम्बोधनम्विष्णुक्रान्ते विष्णुक्रान्ती विष्णुक्रान्तयः
द्वितीयाविष्णुक्रान्तिम् विष्णुक्रान्ती विष्णुक्रान्तीः
तृतीयाविष्णुक्रान्त्या विष्णुक्रान्तिभ्याम् विष्णुक्रान्तिभिः
चतुर्थीविष्णुक्रान्त्यै विष्णुक्रान्तये विष्णुक्रान्तिभ्याम् विष्णुक्रान्तिभ्यः
पञ्चमीविष्णुक्रान्त्याः विष्णुक्रान्तेः विष्णुक्रान्तिभ्याम् विष्णुक्रान्तिभ्यः
षष्ठीविष्णुक्रान्त्याः विष्णुक्रान्तेः विष्णुक्रान्त्योः विष्णुक्रान्तीनाम्
सप्तमीविष्णुक्रान्त्याम् विष्णुक्रान्तौ विष्णुक्रान्त्योः विष्णुक्रान्तिषु

समास विष्णुक्रान्ति

अव्यय ॰विष्णुक्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria