Declension table of ?viṃśatyaṅguli

Deva

MasculineSingularDualPlural
Nominativeviṃśatyaṅguliḥ viṃśatyaṅgulī viṃśatyaṅgulayaḥ
Vocativeviṃśatyaṅgule viṃśatyaṅgulī viṃśatyaṅgulayaḥ
Accusativeviṃśatyaṅgulim viṃśatyaṅgulī viṃśatyaṅgulīn
Instrumentalviṃśatyaṅgulinā viṃśatyaṅgulibhyām viṃśatyaṅgulibhiḥ
Dativeviṃśatyaṅgulaye viṃśatyaṅgulibhyām viṃśatyaṅgulibhyaḥ
Ablativeviṃśatyaṅguleḥ viṃśatyaṅgulibhyām viṃśatyaṅgulibhyaḥ
Genitiveviṃśatyaṅguleḥ viṃśatyaṅgulyoḥ viṃśatyaṅgulīnām
Locativeviṃśatyaṅgulau viṃśatyaṅgulyoḥ viṃśatyaṅguliṣu

Compound viṃśatyaṅguli -

Adverb -viṃśatyaṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria