सुबन्तावली ?विंशत्यङ्गुलि

Roma

पुमान्एकद्विबहु
प्रथमाविंशत्यङ्गुलिः विंशत्यङ्गुली विंशत्यङ्गुलयः
सम्बोधनम्विंशत्यङ्गुले विंशत्यङ्गुली विंशत्यङ्गुलयः
द्वितीयाविंशत्यङ्गुलिम् विंशत्यङ्गुली विंशत्यङ्गुलीन्
तृतीयाविंशत्यङ्गुलिना विंशत्यङ्गुलिभ्याम् विंशत्यङ्गुलिभिः
चतुर्थीविंशत्यङ्गुलये विंशत्यङ्गुलिभ्याम् विंशत्यङ्गुलिभ्यः
पञ्चमीविंशत्यङ्गुलेः विंशत्यङ्गुलिभ्याम् विंशत्यङ्गुलिभ्यः
षष्ठीविंशत्यङ्गुलेः विंशत्यङ्गुल्योः विंशत्यङ्गुलीनाम्
सप्तमीविंशत्यङ्गुलौ विंशत्यङ्गुल्योः विंशत्यङ्गुलिषु

समास विंशत्यङ्गुलि

अव्यय ॰विंशत्यङ्गुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria